Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 572
ऋषिः - अग्निश्चाक्षुषः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
0

सो꣡मः꣢ पुना꣣न꣢ ऊ꣣र्मि꣢꣫णाव्यं꣣ वा꣢रं꣣ वि꣡ धा꣢वति । अ꣡ग्रे꣢ वा꣣चः꣡ पव꣢꣯मानः꣣ क꣡नि꣢क्रदत् ॥५७२॥

स्वर सहित पद पाठ

सो꣡मः꣢꣯ । पु꣣नानः꣢ । ऊ꣣र्मि꣡णा꣢ । अ꣡व्य꣢꣯म् । वा꣡र꣢꣯म् । वि । धा꣣वति । अ꣡ग्रे꣢꣯ । वा꣣चः꣢ । प꣡व꣢꣯मानः । क꣡नि꣢꣯क्रदत् ॥५७२॥


स्वर रहित मन्त्र

सोमः पुनान ऊर्मिणाव्यं वारं वि धावति । अग्रे वाचः पवमानः कनिक्रदत् ॥५७२॥


स्वर रहित पद पाठ

सोमः । पुनानः । ऊर्मिणा । अव्यम् । वारम् । वि । धावति । अग्रे । वाचः । पवमानः । कनिक्रदत् ॥५७२॥

सामवेद - मन्त्र संख्या : 572
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment

शब्दार्थ -
(सोमः) ब्रह्मानंदरस (पुनानः) उपासकाला पवित्र करीत (ऊर्मिणा) तरंगाच्या रूपात (अव्यं वारम्) मेंढीच्या लोकराने बनलेल्या दशापवित्रा (गाळणी) प्रमाणे दोष निवारक अविनाशी आल्याप्रत (वि धाव ति) वेगाने धावत आहे. (वाचः) प्रोधारित स्तुतिवाणीच्या (अग्रे) आधीच (पवमानः) धारारूपाने वाहत येणारा तो रस (किवक्रदत्) कलकल ध्वनी करीत आहे.।।७।।

भावार्थ - उपासकांद्वारे ध्यात परमेश्वर आपल्यापासून आनंदरसाच्या भरपूर धारा उपासनाच्या हृदयाकडे प्रेरित करतो.।।७।।

इस भाष्य को एडिट करें
Top