Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 624
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आरण्यं काण्डम्
0
य꣢꣫द्वर्चो꣣ हि꣡र꣢ण्यस्य꣣ य꣢द्वा꣣ व꣢र्चो꣣ ग꣡वा꣢मु꣣त꣢ । स꣣त्य꣢स्य꣣ ब्र꣡ह्म꣢णो꣣ व꣢र्च꣣स्ते꣡न꣢ मा꣣ स꣡ꣳ सृ꣢जामसि ॥६२४
स्वर सहित पद पाठय꣢त् । व꣡र्चः꣢꣯ । हि꣡र꣢꣯ण्यस्य । यत् । वा꣣ । व꣡र्चः꣢꣯ । ग꣡वा꣢꣯म् । उ꣣त꣢ । स꣣त्य꣡स्य꣢ । ब्र꣡ह्म꣢꣯णः । व꣡र्चः꣢꣯ । ते꣡न꣢꣯ । मा꣣ । स꣢म् । सृ꣣जामसि ॥६२४॥
स्वर रहित मन्त्र
यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत । सत्यस्य ब्रह्मणो वर्चस्तेन मा सꣳ सृजामसि ॥६२४
स्वर रहित पद पाठ
यत् । वर्चः । हिरण्यस्य । यत् । वा । वर्चः । गवाम् । उत । सत्यस्य । ब्रह्मणः । वर्चः । तेन । मा । सम् । सृजामसि ॥६२४॥
सामवेद - मन्त्र संख्या : 624
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
विषय - स्वतःसाठी वर्चस्व वा तेन याची आकांक्षा
शब्दार्थ -
(उपासक म्हणत आहेत) (हिरण्यम्) स्वणाचे जे अनुपम (वर्चः) तेज (चमक, दीप्ती) असते, (उत) आणि (गवाम्) गायींचे वा सूर्यकिरणांचे (यत् वा) जे अद्भुत (वर्चः) तेज असते, तसेच (सत्यस्य ब्रह्मणः) सत्य ज्ञानाचे जे (वर्चः) तेज असते (तेन) त्या तेजाने आम्ही (मा) स्वतःला (संसृजामसि) संयुक्त करीत आहोत.।।१०।।
भावार्थ - सुवर्णामधे जे रमणीयत्व वा बहुमूल्यत्व असते, गायीमधे जी परोपकार-भावना असते, सूर्य किरणांत जी प्राणदानशक्ती असते आणि वेदज्ञानामदे शुद्धतेचे जे तेज असते, ते तेज मनुष्यांनीही धारण केला पाहिजे. (मनुष्यांनी तेजस्वी, वर्चस्वी असावे) ।।१०।।
इस भाष्य को एडिट करें