Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 625
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
0

स꣢ह꣣स्त꣡न्न꣢ इन्द्र꣣ द꣣द्ध्यो꣢ज꣡ ई꣢शे꣣꣬ ह्यस्य म꣢ह꣣तो꣡ वि꣢रप्शिन् । क्र꣢तुं꣣ न꣡ नृ꣣म्ण꣡ꣳ स्थवि꣢꣯रं च꣣ वा꣡जं꣢ वृ꣣त्रे꣢षु꣣ श꣡त्रू꣢न्त्सु꣣ह꣡ना꣢ कृधी नः ॥६२५

स्वर सहित पद पाठ

स꣡हः꣢꣯ । तत् । नः꣣ । इन्द्र । दद्धि । ओ꣡जः꣢꣯ । ई꣡शे꣢꣯ । हि । अ꣣स्य । महतः꣢ । वि꣣रप्शिन् । वि । रप्शिन् । क्र꣡तु꣢꣯म् । न । नृ꣣म्ण꣢म् । स्थ꣡वि꣢꣯रम् । स्थ । वि꣣रम् । च । वा꣡ज꣢꣯म् । वृ꣣त्रे꣡षु꣢ । श꣡त्रू꣢꣯न् । सु꣣ह꣡ना꣢ । सु꣣ । ह꣡ना꣢꣯ । कृ꣣धि । नः ॥६२५॥


स्वर रहित मन्त्र

सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् । क्रतुं न नृम्णꣳ स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः ॥६२५


स्वर रहित पद पाठ

सहः । तत् । नः । इन्द्र । दद्धि । ओजः । ईशे । हि । अस्य । महतः । विरप्शिन् । वि । रप्शिन् । क्रतुम् । न । नृम्णम् । स्थविरम् । स्थ । विरम् । च । वाजम् । वृत्रेषु । शत्रून् । सुहना । सु । हना । कृधि । नः ॥६२५॥

सामवेद - मन्त्र संख्या : 625
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

शब्दार्थ -
हे (इन्द्र) महावीर परमेश्वर/हे राजा, तुम्ही (नः) आम्हाला (तत्) ते सर्वांना हवे हवेसे वाटणारे (सहः) शत्रुजयकारी (ओजः) आत्मिक व शारीरिक शक्ती (दृद्धि) प्रदान करा. (हि) कारण की हे (विरप्शिन) महामहिम परमेश्वर, (अस्य) या शक्तीचे (ईशे) तुम्हीच अधीश्वर आहात. तुम्ही आम्हाला (क्रतुं न नृम्णम्) प्रज्ञा आणि बळ (र्स्थावरंच वाजम्) तसेच प्रचुर ऐश्वर्य (दद्धि) द्या. आणि (कृत्रेषु) दुष्ट शत्रूंच्या विरोधात (नः) आम्हाला (सहना) उभे ठाकण्याचे सामर्थ्य द्या व (शत्रून्) शत्रूंचा वधकर्ता (कृधि) करा.।।११।।

भावार्थ - परमेश्वराच्या कृपेने, राजाच्या साह्याने आणि स्वतःच्या पुरुषार्थाने आम्ही बलवंत, धनवंत आणि शत्रूंवर विजय मिळविणारे व्हावे.।।११।।

इस भाष्य को एडिट करें
Top