Loading...
ऋग्वेद मण्डल - 6 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 75/ मन्त्र 1
    ऋषिः - पायुर्भारद्वाजः देवता - वर्म छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑। अना॑विद्धया त॒न्वा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥१॥

    स्वर सहित पद पाठ

    जी॒मूत॑स्यऽइव । भ॒व॒ति॒ । प्रती॑कम् । यत् । व॒र्मी । याति॑ । स॒ऽमदा॑म् । उ॒पऽस्थे॑ । अना॑विद्धया । त॒न्वा॑ । ज॒य॒ । त्वम् । सः । त्वा॒ । वर्म॑णः । म॒हि॒मा । पि॒प॒र्तु॒ ॥


    स्वर रहित मन्त्र

    जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे। अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥१॥

    स्वर रहित पद पाठ

    जीमूतस्यऽइव। भवति। प्रतीकम्। यत्। वर्मी। याति। सऽमदाम्। उपऽस्थे। अनाविद्धया। तन्वा। जय। त्वम्। सः। त्वा। वर्मणः। महिमा। पिपर्तु ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 75; मन्त्र » 1
    अष्टक » 5; अध्याय » 1; वर्ग » 19; मन्त्र » 1

    Translation [अन्वय - स्वामी दयानन्द] -

    O hero! the armor is beautiful like the cloud. Mailed warrior advances in the front of the battle. With your body unwounded by the arms and missiles conquer your enemies. Let the significance or thickness of the armor defend you.

    Commentator's Notes [पदार्थ - स्वामी दयानन्द] -

    N/A

    Purport [भावार्थ - स्वामी दयानन्द] -

    Those brave persons, who fight in the battle, armed with armors or coats of mail beautiful like the clouds can conquer their enemies, being unwounded. The heroes should adopt all such means, as save their bodies from the wounds caused by weapons and missiles.

    Foot Notes -

    (जीमूतस्येव) मेघस्येव । घनजीमूत मुदिरं जल-मुग्ध- मयोनय: (अमरकोशे 12, 9) = As of the cloud. (वर्मी) कवचधारी । धाराधरो: जलधरस्तद्वित्वान् वारिदोऽम्वुमुत् । = Wear of an armor or coat of mail . (अनाविद्धया) शस्त्रास्त्ररहितया। = Unwounded by the weapons and missiles.

    इस भाष्य को एडिट करें
    Top