Loading...
अथर्ववेद > काण्ड 20 > सूक्त 124

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 124/ मन्त्र 3
    सूक्त - वामदेवः देवता - इन्द्रः छन्दः - पादनिचृद्गायत्री सूक्तम् - सूक्त-१२४

    अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम्। श॒तं भ॑वास्यू॒तिभिः॑ ॥

    स्वर सहित पद पाठ

    अ॒भि । सु । न॒: । सखी॑नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् ॥ श॒तम् । भ॒वा॒सि॒ । ऊ॒तिऽभि॑: ॥१२४.३॥


    स्वर रहित मन्त्र

    अभी षु णः सखीनामविता जरितॄणाम्। शतं भवास्यूतिभिः ॥

    स्वर रहित पद पाठ

    अभि । सु । न: । सखीनाम् । अविता । जरितॄणाम् ॥ शतम् । भवासि । ऊतिऽभि: ॥१२४.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 124; मन्त्र » 3

    भाषार्थ -
    [হে রাজন!] (সখীনাম্) [নিজের] সখাদের এবং (জরিতৄণাম্) স্তুতিকারী (নঃ) আমাদের (সু) উত্তম (অবিতা) রক্ষক হয়ে তুমি (শতম্) শত উপায়ে (ঊতিভিঃ) সুরক্ষার সাথে (অভি) সামনে/অভিমুখে (ভবাসি) হও/থাকো॥৩॥

    भावार्थ - যেভাবে রাজার হিতের জন্য প্রজারা প্রচেষ্টা করে, তেমনই রাজাও তাঁদের হিত করুক ॥৩॥

    इस भाष्य को एडिट करें
    Top