अथर्ववेद - काण्ड 20/ सूक्त 124/ मन्त्र 3
सूक्त - वामदेवः
देवता - इन्द्रः
छन्दः - पादनिचृद्गायत्री
सूक्तम् - सूक्त-१२४
अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम्। श॒तं भ॑वास्यू॒तिभिः॑ ॥
स्वर सहित पद पाठअ॒भि । सु । न॒: । सखी॑नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् ॥ श॒तम् । भ॒वा॒सि॒ । ऊ॒तिऽभि॑: ॥१२४.३॥
स्वर रहित मन्त्र
अभी षु णः सखीनामविता जरितॄणाम्। शतं भवास्यूतिभिः ॥
स्वर रहित पद पाठअभि । सु । न: । सखीनाम् । अविता । जरितॄणाम् ॥ शतम् । भवासि । ऊतिऽभि: ॥१२४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 124; मन्त्र » 3
मन्त्र विषय - রাজপ্রজাধর্মোপদেশঃ
भाषार्थ -
[হে রাজন!] (সখীনাম্) [নিজের] সখাদের এবং (জরিতৄণাম্) স্তুতিকারী (নঃ) আমাদের (সু) উত্তম (অবিতা) রক্ষক হয়ে তুমি (শতম্) শত উপায়ে (ঊতিভিঃ) সুরক্ষার সাথে (অভি) সামনে/অভিমুখে (ভবাসি) হও/থাকো॥৩॥
भावार्थ - যেভাবে রাজার হিতের জন্য প্রজারা প্রচেষ্টা করে, তেমনই রাজাও তাঁদের হিত করুক ॥৩॥
इस भाष्य को एडिट करें