Loading...
अथर्ववेद > काण्ड 20 > सूक्त 138

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 138/ मन्त्र 3
    सूक्त - वत्सः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त १३८

    कण्वाः॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम्। जा॒मि ब्रु॑वत॒ आयु॑धम् ॥

    स्वर सहित पद पाठ

    कण्वा॑: । इन्द्र॑म् । यत् । अक्र॑त् । स्तोमै॑: । य॒ज्ञस्य॑ । साध॑नम् ॥ जा॒मि । ब्रु॒व॒ते॒ । आयु॑धम् ॥१३८.३॥


    स्वर रहित मन्त्र

    कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम्। जामि ब्रुवत आयुधम् ॥

    स्वर रहित पद पाठ

    कण्वा: । इन्द्रम् । यत् । अक्रत् । स्तोमै: । यज्ञस्य । साधनम् ॥ जामि । ब्रुवते । आयुधम् ॥१३८.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 138; मन्त्र » 3

    भाषार्थ -
    (কণ্বাঃ) বুদ্ধিমানগণ (যৎ) যখন (ইন্দ্রম্) ইন্দ্রকে [মহাপ্রতাপী মনুষ্যকে] (স্তোমৈঃ) উত্তম গুণসমূহের ব্যাখ্যা দ্বারা (যজ্ঞস্য) যজ্ঞের [দেবপূজা, সঙ্গতিকরণ এবং দানের] (সাধনম্) সিদ্ধিদাতা (অকৃত) করে, [তখনই তাঁকে] (আয়ুধম্) মানুষের পোষণকারী (জামি) বন্ধু (ব্রুবতে) বলা হয় ॥৩॥

    भावार्थ - বুদ্ধিমানগণ প্রতাপী গুণী পুরুষকে প্রধান করে প্রজাদের লালন করুক ॥৩॥

    इस भाष्य को एडिट करें
    Top