Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 99/ मन्त्र 2
अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि। अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥
स्वर सहित पद पाठअ॒स्य । इत् । इन्द्र॑: । व॒वृ॒धे॒ । वृष्ण्य॑म् । शव॑: । मदे॑ । सु॒तस्य॑ । विष्ण॑वि ॥ अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यव॑: । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥९९.२॥
स्वर रहित मन्त्र
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि। अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥
स्वर रहित पद पाठअस्य । इत् । इन्द्र: । ववृधे । वृष्ण्यम् । शव: । मदे । सुतस्य । विष्णवि ॥ अद्य । तम् । अस्य । महिमानम् । आयव: । अनु । स्तुवन्ति । पूर्वऽथा ॥९९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 99; मन्त्र » 2
मन्त्र विषय - পরমেশ্বরগুণোপদেশঃ
भाषार्थ -
(ইন্দ্রঃ) ইন্দ্র [পরম ঐশ্বর্যবান পরমাত্মা] (ইত্) ই (সুতস্য) সৃষ্ট/উৎপন্ন (অস্য) এই [জীবের] (বৃষ্ণ্যম্) পরাক্রম এবং (শবঃ) শক্তিকে (বিষ্ণবি) ব্যাপক (মদে) আনন্দে (বাবৃধে) বর্ধিত করেছেন, (অস্য) এই [পরমাত্মার] (তম্) সেই (মহিমানম্) মহিমাকে (আয়বঃ) মানুষ (অদ্য) এখন (পূর্বথা) আগের মতোই/পূর্বের সদৃশ (অনু স্তুবন্তি) নিরন্তর প্রশংসা করে॥২॥
भावार्थ - অনাদি নির্বিকার পরমাত্মা এই জীবের সুখের জন্য সর্বদা সাহায্য করেন, সমস্ত মানুষ সর্বদা সেই পরমেশ্বরের উপাসনা করুক॥২॥
इस भाष्य को एडिट करें