अथर्ववेद - काण्ड 2/ सूक्त 21/ मन्त्र 3
सूक्त - अथर्वा
देवता - सूर्यः
छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
सूर्य॒ यत्ते॒ ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठसूर्य॑ । यत् । ते॒ । अ॒र्चि: । तेन॑ । तम् । प्रति॑ । अ॒र्च॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२१.३॥
स्वर रहित मन्त्र
सूर्य यत्ते ऽर्चिस्तेन तं प्रत्यर्च यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठसूर्य । यत् । ते । अर्चि: । तेन । तम् । प्रति । अर्च । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२१.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 21; मन्त्र » 3
भाषार्थ -
(সূর্য) হে সূর্য ! (যৎ তে) যে তোমার (অর্চিঃ) জ্বালা/দহনশক্তি রয়েছে (তেন) তা দ্বারা (তং প্রতি অর্চঃ) তাঁকে জ্বালাও/দগ্ধ করো। (যঃ অস্মান) যে আমাদের সাথে দ্বেষ করে, এবং (যম্ বয়ম্ দ্বিষ্মঃ) এইজন্য যার প্রতি আমরা প্রেম করিনা।
टिप्पणी -
[সূর্যে গরম শিখা উঠতে থাকে, সূর্য রশ্মিও সেই অগ্নির অংশরূপ।]