अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 7
सूक्त - पुरमीढाजमीढौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १४३
इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना। उ॑रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥
स्वर सहित पद पाठइ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इयम् । अ॒स्मे । इति॑ । सु॒ऽम॒ति: । वा॒ज॒ऽर॒त्ना॒ ॥ उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒त: । काम॑: । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥१४३.७॥
स्वर रहित मन्त्र
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना। उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥
स्वर रहित पद पाठइहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे । इति । सुऽमति: । वाजऽरत्ना ॥ उरुष्यतम् । जरितारम् । युवम् । ह । श्रित: । काम: । नासत्या । युवद्रिक् ॥१४३.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 7
भाषार्थ -
(ইহ ইহ) এই এই বিষয় অর্থাৎ নানা বিষয়ের সম্বন্ধে (যদ্) যে (বাম্) হে অশ্বিগণ! তোমাদের (সমনা) মানো এক মন[সমবিচার] সুনিশ্চিত (সুমতিঃ) সুমতি আছে, (সা) সেই সুমতি (অস্মে পপৃক্ষে) আমাদের প্রজাদের প্রদান করুন, উহার সাথে আমাদের সম্পর্ক থাকুক। (ইয়ম্) এই সুমতি (বাজরত্না) আমাদের অন্ন বল তথা নানাবিধ রত্ন প্রদান করে। (যুবম্) তোমরা (জরিতারম্) নিজেদের প্রশংসক প্রজাবর্গের (উরুষ্যতম্) রক্ষা করো। (নাসত্যা) অসত্য ব্যবহাররহিত হে অশ্বিদ্বয়! (কামঃ) আমাদের প্রজাবর্গের কামনা, (হ) নিশ্চিতরূপে, (যুবদ্রিক্, শ্রিতঃ) একমাত্র আশ্রয়রূপ আপনার ওপর/প্রতি আশ্রিত।