Loading...
अथर्ववेद > काण्ड 3 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 25/ मन्त्र 2
    सूक्त - भृगुः देवता - मित्रावरुणौ, कामबाणः छन्दः - अनुष्टुप् सूक्तम् - कामबाण सूक्त

    आ॒धीप॑र्णां॒ काम॑शल्या॒मिषुं॑ संक॒ल्पकु॑ल्मलाम्। तां सुसं॑नतां कृ॒त्वा कामो॑ विध्यतु त्वा हृ॒दि ॥

    स्वर सहित पद पाठ

    आ॒धीऽप॑र्णाम् । काम॑ऽशल्याम् । इषु॑म् । सं॒क॒ल्पऽकु॑ल्मलाम् । ताम् । सुऽसं॑नताम् । कृ॒त्वा । काम॑: । वि॒ध्य॒तु॒ । त्वा॒ । हृ॒दि ॥२५.२॥


    स्वर रहित मन्त्र

    आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम्। तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥

    स्वर रहित पद पाठ

    आधीऽपर्णाम् । कामऽशल्याम् । इषुम् । संकल्पऽकुल्मलाम् । ताम् । सुऽसंनताम् । कृत्वा । काम: । विध्यतु । त्वा । हृदि ॥२५.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 25; मन्त्र » 2

    भाषार्थ -
    (আধীপর্ণাম্) মানসিক চিন্তারূপী ডানাযুক্ত, (কামশল্যাম্) অভিলাষারূপী লোহাগ্রবিশিষ্ট, (সংকল্পকুল্মলাম্) সংকল্পরূপী প্রকাশমান কলীযুক্ত, (তাম্) সেই কাম তীরকে (সুসংনতাং কৃত্বা) উত্তমরূপে তোমার দিকে নত করে, ঝুঁকিয়ে, (কামঃ) কাম (ত্বা) তোমাকে (হৃদি বিধ্যতু) হৃদয়ে বিদ্ধ করুক।

    इस भाष्य को एडिट करें
    Top