ऋग्वेद - मण्डल 1/ सूक्त 112/ मन्त्र 1
ऋषिः - कुत्स आङ्गिरसः
देवता - आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
छन्दः - निचृज्जगती
स्वरः - निषादः
ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑। याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
स्वर सहित पद पाठईळे॑ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽचि॑त्तये । अ॒ग्निम् । घ॒र्मम् । सु॒ऽरुच॑म् । याम॑न् । इ॒ष्टये॑ । याभिः॑ । भरे॑ । का॒रम् । अंशा॑य । जिन्व॑थः । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
स्वर रहित मन्त्र
ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये। याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
स्वर रहित पद पाठईळे। द्यावापृथिवी इति। पूर्वऽचित्तये। अग्निम्। घर्मम्। सुऽरुचम्। यामन्। इष्टये। याभिः। भरे। कारम्। अंशाय। जिन्वथः। ताभिः। ऊँ इति। सु। ऊतिऽभिः। अश्विना। आ। गतम् ॥ १.११२.१
ऋग्वेद - मण्डल » 1; सूक्त » 112; मन्त्र » 1
अष्टक » 1; अध्याय » 7; वर्ग » 33; मन्त्र » 1
अष्टक » 1; अध्याय » 7; वर्ग » 33; मन्त्र » 1
Meaning -
In continuation of the earlier yajnas of prayer and production, and moving on further on the same path of desired creation and comfort, I invoke at the outset heaven and earth and Agni, brilliant fire. O Ashvins, complementary currents of nature’s energy and teachers and scholars, come forth with those very means of protection and advancement by which you inspire and lead the efficient worker and researcher to play his part in the programmes of progress.