Loading...
ऋग्वेद मण्डल - 1 के सूक्त 111 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 111/ मन्त्र 5
    ऋषिः - कुत्स आङ्गिरसः देवता - ऋभवः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥

    स्वर सहित पद पाठ

    ऋ॒भुः । भरा॑य । सम् । शि॒शा॒तु॒ । सा॒तिम् । स॒म॒र्य॒ऽजित् । वाजः॑ । अ॒स्मान् । अ॒वि॒ष्टु॒ । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥


    स्वर रहित मन्त्र

    ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्माँ अविष्टु। तन्नो मित्रो वरुणो मामहन्तामदिति: सिन्धु: पृथिवी उत द्यौः ॥

    स्वर रहित पद पाठ

    ऋभुः। भराय। सम्। शिशातु। सातिम्। समर्यऽजित्। वाजः। अस्मान्। अविष्टु। तत्। नः। मित्रः। वरुणः। ममहन्ताम्। अदितिः। सिन्धुः। पृथिवी। उत। द्यौः ॥ १.१११.५

    ऋग्वेद - मण्डल » 1; सूक्त » 111; मन्त्र » 5
    अष्टक » 1; अध्याय » 7; वर्ग » 32; मन्त्र » 5

    Meaning -
    May the Rbhus grant us wealth and victory for total fulfilment. May the victor, Vaja, inspire us with courage and valour. And may Mitra, Varuna, Aditi, the seas and the rivers, earth and heaven bless this resolve and prayer of ours with success.

    इस भाष्य को एडिट करें
    Top