Loading...
ऋग्वेद मण्डल - 1 के सूक्त 114 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 114/ मन्त्र 11
    ऋषिः - कुत्स आङ्गिरसः देवता - रुद्रः छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    अवो॑चाम॒ नमो॑ अस्मा अव॒स्यव॑: शृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न्। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥

    स्वर सहित पद पाठ

    अवो॑चाम । नमः॑ । अ॒स्मै॒ । अ॒व॒स्यवः॑ । शृ॒णोतु॑ । नः॒ । हव॑म् । रु॒द्रः । म॒रुत्वा॑न् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥


    स्वर रहित मन्त्र

    अवोचाम नमो अस्मा अवस्यव: शृणोतु नो हवं रुद्रो मरुत्वान्। तन्नो मित्रो वरुणो मामहन्तामदिति: सिन्धु: पृथिवी उत द्यौः ॥

    स्वर रहित पद पाठ

    अवोचाम। नमः। अस्मै। अवस्यवः। शृणोतु। नः। हवम्। रुद्रः। मरुत्वान्। तत्। नः। मित्रः। वरुणः। ममहन्ताम्। अदितिः। सिन्धुः। पृथिवी। उत। द्यौः ॥ १.११४.११

    ऋग्वेद - मण्डल » 1; सूक्त » 114; मन्त्र » 11
    अष्टक » 1; अध्याय » 8; वर्ग » 6; मन्त्र » 6

    Meaning -
    Seekers of protection and bliss, let us sing in praise of the Lord. May Rudra, omniscient lord omnipotent, listen to our call and prayer. And may Mitra, Varuna, Aditi, the sea and rivers, the earth and heaven raise and sublimate our word of salutation and prayer to the divine presence. (The word is Namaste.)

    इस भाष्य को एडिट करें
    Top