ऋग्वेद - मण्डल 1/ सूक्त 115/ मन्त्र 2
ऋषिः - कुत्स आङ्गिरसः
देवता - सूर्यः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात्। यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥
स्वर सहित पद पाठसूर्यः॑ । दे॒वीम् । उ॒षसम् । रोच॑मानाम् । मर्यः॑ । न । योषा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् । यत्र॑ । नरः॑ । दे॒व॒ऽयन्तः॑ । यु॒गानि॑ । वि॒ऽत॒न्व॒ते । प्रति॑ । भ॒द्राय॑ । भ॒द्रम् ॥
स्वर रहित मन्त्र
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्। यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥
स्वर रहित पद पाठसूर्यः। देवीम्। उषसम्। रोचमानाम्। मर्यः। न। योषाम्। अभि। एति। पश्चात्। यत्र। नरः। देवऽयन्तः। युगानि। विऽतन्वते। प्रति। भद्राय। भद्रम् ॥ १.११५.२
ऋग्वेद - मण्डल » 1; सूक्त » 115; मन्त्र » 2
अष्टक » 1; अध्याय » 8; वर्ग » 7; मन्त्र » 2
अष्टक » 1; अध्याय » 8; वर्ग » 7; मन्त्र » 2
Meaning -
The sun follows the brilliant and beautiful dawn just like a youthful lover who pursues his beloved. And therein, with reference to that, the leading astronomers of the stars extend their noble vision for the calculation of ages for the good of humanity.