Loading...
ऋग्वेद मण्डल - 1 के सूक्त 147 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 147/ मन्त्र 5
    ऋषिः - दीर्घतमा औचथ्यः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान्मर्तो॒ मर्तं॑ म॒र्चय॑ति द्व॒येन॑। अत॑: पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि॑र्नो दुरि॒ताय॑ धायीः ॥

    स्वर सहित पद पाठ

    उ॒त । वा॒ । यः । स॒ह॒स्य॒ । प्र॒ऽवि॒द्वान् । मर्तः॑ । मर्त॑म् । म॒र्चय॑ति । द्व॒येन॑ । अतः॑ । पा॒हि॒ । स्त॒व॒मा॒न॒ । स्तु॒वन्त॑म् । अग्ने॑ । माकिः॑ । नः॒ । दुः॒ऽइ॒ताय॑ । धा॒यीः॒ ॥


    स्वर रहित मन्त्र

    उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन। अत: पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥

    स्वर रहित पद पाठ

    उत। वा। यः। सहस्य। प्रऽविद्वान्। मर्तः। मर्तम्। मर्चयति। द्वयेन। अतः। पाहि। स्तवमान। स्तुवन्तम्। अग्ने। माकिः। नः। दुःऽइताय। धायीः ॥ १.१४७.५

    ऋग्वेद - मण्डल » 1; सूक्त » 147; मन्त्र » 5
    अष्टक » 2; अध्याय » 2; वर्ग » 16; मन्त्र » 5

    Meaning -
    O Agni, eminent power of knowledge, child of courage and valour celebrated by many, whoever be the man of advanced knowledge who enthralls men by way of right teaching and preaching, protect and promote him who praises you and teaches us. Let us never be seized by any evil or sinful person.

    इस भाष्य को एडिट करें
    Top