Loading...
ऋग्वेद मण्डल - 1 के सूक्त 148 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 148/ मन्त्र 1
    ऋषिः - दीर्घतमा औचथ्यः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    मथी॒द्यदीं॑ वि॒ष्टो मा॑त॒रिश्वा॒ होता॑रं वि॒श्वाप्सुं॑ वि॒श्वदे॑व्यम्। नि यं द॒धुर्म॑नु॒ष्या॑सु वि॒क्षु स्व१॒॑र्ण चि॒त्रं वपु॑षे वि॒भाव॑म् ॥

    स्वर सहित पद पाठ

    मथी॑त् । यत् । ई॒म् । वि॒ष्टः । मा॒त॒रिश्वा॑ । होता॑रम् । वि॒श्वऽअ॑प्सुम् । वि॒श्वऽदे॑व्यम् । नि । यम् । द॒धुः । म॒नु॒ष्या॑सु । वि॒क्षु । स्वः॑ । न । चि॒त्रम् । वपु॑षे । वि॒भाऽव॑म् ॥


    स्वर रहित मन्त्र

    मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम्। नि यं दधुर्मनुष्यासु विक्षु स्व१र्ण चित्रं वपुषे विभावम् ॥

    स्वर रहित पद पाठ

    मथीत्। यत्। ईम्। विष्टः। मातरिश्वा। होतारम्। विश्वऽअप्सुम्। विश्वऽदेव्यम्। नि। यम्। दधुः। मनुष्यासु। विक्षु। स्वः। न। चित्रम्। वपुषे। विभाऽवम् ॥ १.१४८.१

    ऋग्वेद - मण्डल » 1; सूक्त » 148; मन्त्र » 1
    अष्टक » 2; अध्याय » 2; वर्ग » 17; मन्त्र » 1

    Meaning -
    Let us study and develop this Agni, light and fire energy, which Matarishva, wind and electric energy, pervading the skies energises, and which the scholars adopt in human communities like the wonderful sun for enhancement of the beauty of form and health of body — Agni which exists in all forms of the universe, which gives the universe its cosmic form and which receives, consumes and recreates everything that is offered to it since it is the catalytic agent of the cosmic yajna.

    इस भाष्य को एडिट करें
    Top