ऋग्वेद - मण्डल 1/ सूक्त 166/ मन्त्र 1
तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑। ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥
स्वर सहित पद पाठतत् । नु । वो॒चा॒म॒ । र॒भ॒साय॑ । जन्म॑ने । पूर्व॑म् । म॒हि॒त्वम् । वृ॒ष॒भस्य॑ । के॒तवे॑ । ऐ॒धाऽइ॑व । याम॑न् । म॒रु॒तः॒ । तु॒वि॒ऽस्व॒णः॒ । यु॒धाऽइ॑व । श॒क्राः॒ । त॒वि॒षाणि॑ । क॒र्त॒न॒ ॥
स्वर रहित मन्त्र
तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे। ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥
स्वर रहित पद पाठतत्। नु। वोचाम। रभसाय। जन्मने। पूर्वम्। महित्वम्। वृषभस्य। केतवे। ऐधाऽइव। यामन्। मरुतः। तुविऽस्वणः। युधाऽइव। शक्राः। तविषाणि। कर्तन ॥ १.१६६.१
ऋग्वेद - मण्डल » 1; सूक्त » 166; मन्त्र » 1
अष्टक » 2; अध्याय » 4; वर्ग » 1; मन्त्र » 1
अष्टक » 2; अध्याय » 4; वर्ग » 1; मन्त्र » 1
Meaning -
O Maruts, roaring heroes of the strength and speed of the winds, for a full life of courage and enthusiasm and the distinction of leadership and overflowing generosity, we sing and celebrate your ancient and original heroism. Blazing like fire, advancing like warriors, do wondrous deeds of valour worthy of admiration.