ऋग्वेद - मण्डल 1/ सूक्त 166/ मन्त्र 2
नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ॑न्ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः। नक्ष॑न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत॑म् ॥
स्वर सहित पद पाठनित्य॑म् । न । सू॒नुम् । मधु॑ । बिभ्र॑तः । उप॑ । क्रीळ॑न्ति । क्री॒ळाः । वि॒दथे॑षु । घृष्व॑यः । नक्ष॑न्ति । रु॒द्राः । अव॑सा । न॒म॒स्विन॑म् । न । म॒र्ध॒न्ति॒ । स्वऽत॑वसः । ह॒विः॒ऽकृत॑म् ॥
स्वर रहित मन्त्र
नित्यं न सूनुं मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः। नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥
स्वर रहित पद पाठनित्यम्। न। सूनुम्। मधु। बिभ्रतः। उप। क्रीळन्ति। क्रीळाः। विदथेषु। घृष्वयः। नक्षन्ति। रुद्राः। अवसा। नमस्विनम्। न। मर्धन्ति। स्वऽतवसः। हविःऽकृतम् ॥ १.१६६.२
ऋग्वेद - मण्डल » 1; सूक्त » 166; मन्त्र » 2
अष्टक » 2; अध्याय » 4; वर्ग » 1; मन्त्र » 2
अष्टक » 2; अध्याय » 4; वर्ग » 1; मन्त्र » 2
Meaning -
They bear the honey sweets of life for all as parents bring honey to their darling child. Heroes of courage and valour but sportive as ripples of a stream, they play their part in the battles of life. Ferocious and terrible like jaws of retributive justice, yet dear as breath of life, they come to the man of reverence and humility with love and protection and, with all their innate strength and power, they never hurt the man dedicated to yajna and charity.