ऋग्वेद - मण्डल 1/ सूक्त 166/ मन्त्र 3
यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑। उ॒क्षन्त्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुव॑: ॥
स्वर सहित पद पाठयस्मै॑ । ऊमा॑सः । अ॒मृताः॑ । अरा॑सत । रा॒यः । पोष॑म् । च॒ । ह॒विषा॑ । द॒दा॒शुषे॑ । उ॒क्षन्ति॑ । अ॒स्मै॒ । म॒रुतः॑ । हि॒ताःऽइ॑व । पु॒रु । रजां॑सि । पय॑सा । म॒यः॒ऽभुवः॑ ॥
स्वर रहित मन्त्र
यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे। उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुव: ॥
स्वर रहित पद पाठयस्मै। ऊमासः। अमृताः। अरासत। रायः। पोषम्। च। हविषा। ददाशुषे। उक्षन्ति। अस्मै। मरुतः। हिताःऽइव। पुरु। रजांसि। पयसा। मयःऽभुवः ॥ १.१६६.३
ऋग्वेद - मण्डल » 1; सूक्त » 166; मन्त्र » 3
अष्टक » 2; अध्याय » 4; वर्ग » 1; मन्त्र » 3
अष्टक » 2; अध्याय » 4; वर्ग » 1; मन्त्र » 3
Meaning -
Just as imperishable protectors provide wealth and nourishment for the man who gives liberally in charity alongwith offerings of fragrant materials into the yajna fire, so do the Maruts, winds and other natural energies, kind and beneficent, like favourable helpers at the beck and call of a friend, overflow many regions of earth and skies with milk and water for the sake of the man of yajna.