Loading...
ऋग्वेद मण्डल - 1 के सूक्त 166 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 166/ मन्त्र 4
    ऋषिः - मैत्रावरुणोऽगस्त्यः देवता - मरुतः छन्दः - विराड्जगती स्वरः - निषादः

    आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑स॒: स्वय॑तासो अध्रजन्। भय॑न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ याम॒: प्रय॑तास्वृ॒ष्टिषु॑ ॥

    स्वर सहित पद पाठ

    आ । ये । रजां॑सि । तवि॑षीभिः । अव्य॑त । प्र । वः॒ । एवा॑सः । स्वऽय॑तासः । अ॒ध्र॒ज॒न् । भय॑न्ते । विश्वा॑ । भुव॑नानि । ह॒र्म्या । चि॒त्रः । वः॒ । यामः॑ । प्रऽय॑तासु । ऋ॒ष्टिषु॑ ॥


    स्वर रहित मन्त्र

    आ ये रजांसि तविषीभिरव्यत प्र व एवास: स्वयतासो अध्रजन्। भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो याम: प्रयतास्वृष्टिषु ॥

    स्वर रहित पद पाठ

    आ। ये। रजांसि। तविषीभिः। अव्यत। प्र। वः। एवासः। स्वऽयतासः। अध्रजन्। भयन्ते। विश्वा। भुवनानि। हर्म्या। चित्रः। वः। यामः। प्रऽयतासु। ऋष्टिषु ॥ १.१६६.४

    ऋग्वेद - मण्डल » 1; सूक्त » 166; मन्त्र » 4
    अष्टक » 2; अध्याय » 4; वर्ग » 1; मन्त्र » 4

    Meaning -
    As you move on to reach the regions of your choice with your power and force and while your automotive and tempestuous rockets rush forth through the skies and spaces, then all the worlds and their towers shake with terror. Amazing is that mission of flight in the programmed and guided projects of yours.

    इस भाष्य को एडिट करें
    Top