ऋग्वेद - मण्डल 1/ सूक्त 169/ मन्त्र 1
ऋषिः - अगस्त्यो मैत्रावरुणिः
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
म॒हश्चि॒त्त्वमि॑न्द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता। स नो॑ वेधो म॒रुतां॑ चिकि॒त्वान्त्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥
स्वर सहित पद पाठम॒हः । चि॒त् । त्वम् । इ॒न्द्र॒ । य॒तः । ए॒तान् । म॒हः । चि॒त् । अ॒सि॒ । त्यज॑सः । व॒रू॒ता । सः । नः॒ । वे॒धः॒ । म॒रुता॑म् । चि॒कि॒त्वान् । सु॒म्ना । व॒नुष्व॒ । तव॑ । हि । प्रेष्ठा॑ ॥
स्वर रहित मन्त्र
महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता। स नो वेधो मरुतां चिकित्वान्त्सुम्ना वनुष्व तव हि प्रेष्ठा ॥
स्वर रहित पद पाठमहः। चित्। त्वम्। इन्द्र। यतः। एतान्। महः। चित्। असि। त्यजसः। वरूता। सः। नः। वेधः। मरुताम्। चिकित्वान्। सुम्ना। वनुष्व। तव। हि। प्रेष्ठा ॥ १.१६९.१
ऋग्वेद - मण्डल » 1; सूक्त » 169; मन्त्र » 1
अष्टक » 2; अध्याय » 4; वर्ग » 8; मन्त्र » 1
अष्टक » 2; अध्याय » 4; वर्ग » 8; मन्त्र » 1
Meaning -
Indra, lord of knowledge and power, destroyer of suffering, you are great and glorious indeed, since you accept and honour and protect these great saints and scholars for the reason of their selflessness and dedication. As such, you yourself a scholar among dynamic scholars and knowing what is dearest to you and the Maruts, fastest leaders of society, pray give us the peace and comfort of perfect well-being.