Loading...
ऋग्वेद मण्डल - 1 के सूक्त 168 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 168/ मन्त्र 10
    ऋषिः - अगस्त्यो मैत्रावरुणिः देवता - मरुतः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः। एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

    स्वर सहित पद पाठ

    ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः । आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥


    स्वर रहित मन्त्र

    एष व: स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः। एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

    स्वर रहित पद पाठ

    एषः। वः। स्तोमः। मरुतः। इयम्। गीः। मान्दार्यस्य। मान्यस्य। कारोः। आ। इषा। यासीष्ट। तन्वे। वयाम्। विद्याम। इषम्। वृजनम्। जीरऽदानुम् ॥ १.१६८.१०

    ऋग्वेद - मण्डल » 1; सूक्त » 168; मन्त्र » 10
    अष्टक » 2; अध्याय » 4; वर्ग » 7; मन्त्र » 5

    Meaning -
    This is the song of the Maruts in celebration of their work and power in the world of nature and humanity in evolution. This is the voice of the poet, happy and honoured artist, maker of beautiful forms. May this, with love and homage of the poet, reach the Maruts for their manifestation in form and image, and may we too achieve food and energy, vision and will to move on clear and simple paths of progress, and may we have the bliss of the breeze of freshness and light of life.

    इस भाष्य को एडिट करें
    Top