Loading...
ऋग्वेद मण्डल - 1 के सूक्त 168 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 168/ मन्त्र 9
    ऋषिः - अगस्त्यो मैत्रावरुणिः देवता - मरुतः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    असू॑त॒ पृश्नि॑र्मह॒ते रणा॑य त्वे॒षम॒यासां॑ म॒रुता॒मनी॑कम्। ते स॑प्स॒रासो॑ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥

    स्वर सहित पद पाठ

    असू॑त । पृश्निः॑ । म॒ह॒ते । रणा॑य । त्वे॒षम् । अ॒यासा॑म् । म॒रुता॑म् । अनी॑कम् । ते । स॒प्स॒रासः । अ॒ज॒न॒य॒न्त॒ । अभ्व॑म् । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥


    स्वर रहित मन्त्र

    असूत पृश्निर्महते रणाय त्वेषमयासां मरुतामनीकम्। ते सप्सरासोऽजनयन्ताभ्वमादित्स्वधामिषिरां पर्यपश्यन् ॥

    स्वर रहित पद पाठ

    असूत। पृश्निः। महते। रणाय। त्वेषम्। अयासाम्। मरुताम्। अनीकम्। ते। सप्सरासः। अजनयन्त। अभ्वम्। आत्। इत्। स्वधाम्। इषिराम्। परि। अपश्यन् ॥ १.१६८.९

    ऋग्वेद - मण्डल » 1; सूक्त » 168; मन्त्र » 9
    अष्टक » 2; अध्याय » 4; वर्ग » 7; मन्त्र » 4

    Meaning -
    Mother Nature creates the blazing force of the tempestuous Maruts for the great battle of the elements in the process of evolution, and they, moving and working together with the waves of creative energy, fashion forms earlier not in existence and watch the achievements of their own powers all round in the midst of the variety of creative materials.

    इस भाष्य को एडिट करें
    Top