ऋग्वेद - मण्डल 1/ सूक्त 185/ मन्त्र 8
ऋषिः - अगस्त्यो मैत्रावरुणिः
देवता - द्यावापृथिव्यौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दाग॒: सखा॑यं वा॒ सद॒मिज्जास्प॑तिं वा। इ॒यं धीर्भू॑या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
स्वर सहित पद पाठदे॒वान् । वा॒ । यत् । च॒कृ॒म । कत् । चि॒त् । आगः॑ । सखा॑यम् । वा॒ । सद॑म् । इत् । जाःऽप॑तिम् । वा॒ । इ॒यम् । धीः । भू॒याः॒ । अ॒व॒ऽयान॑म् । एषा॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
स्वर रहित मन्त्र
देवान्वा यच्चकृमा कच्चिदाग: सखायं वा सदमिज्जास्पतिं वा। इयं धीर्भूया अवयानमेषां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
स्वर रहित पद पाठदेवान्। वा। यत्। चकृम। कत्। चित्। आगः। सखायम्। वा। सदम्। इत्। जाःऽपतिम्। वा। इयम्। धीः। भूयाः। अवऽयानम्। एषाम्। द्यावा। रक्षतम्। पृथिवी इति। नः। अभ्वात् ॥ १.१८५.८
ऋग्वेद - मण्डल » 1; सूक्त » 185; मन्त्र » 8
अष्टक » 2; अध्याय » 5; वर्ग » 3; मन्त्र » 3
अष्टक » 2; अध्याय » 5; वर्ग » 3; मन्त्र » 3
Meaning -
If we commit a sin to the generosities of nature by violence to the environment, or do an insult to the wise and brilliant people, or offend a friend, or ever violate the sanctity of a woman or dishonour her husband, then may this mind and intelligence of ours be the corrective and preventive antidote to such evil conduct. May heaven and earth give us good sense and save us from sin against nature and humanity.