Loading...
ऋग्वेद मण्डल - 1 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 35/ मन्त्र 1
    ऋषिः - हिरण्यस्तूप आङ्गिरसः देवता - अग्निर्मित्रावरुणौ, रात्रिः, सविता छन्दः - विराड्जगती स्वरः - निषादः

    ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से । ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥

    स्वर सहित पद पाठ

    ह्वया॑मि । अ॒ग्निम् । प्र॒थ॒मम् । स्व॒स्तये । ह्वया॑मि । मि॒त्रावरु॑णौ । इ॒ह । अव॑से । ह्वया॑मि । रात्री॑म् । जग॑तः । नि॒वेश॑नीम् । ह्वया॑मि । दे॒वम् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥


    स्वर रहित मन्त्र

    ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे । ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये ॥

    स्वर रहित पद पाठ

    ह्वयामि । अग्निम् । प्रथमम् । स्वस्तये । ह्वयामि । मित्रावरुणौ । इह । अवसे । ह्वयामि । रात्रीम् । जगतः । निवेशनीम् । ह्वयामि । देवम् । सवितारम् । ऊतये॥

    ऋग्वेद - मण्डल » 1; सूक्त » 35; मन्त्र » 1
    अष्टक » 1; अध्याय » 3; वर्ग » 6; मन्त्र » 1

    Meaning -
    I invoke Agni, vital heat, first basic sustainer of life, for physical well-being. I invoke Mitra-and-Varuna, pranic energies of the breath of life, for protection and immunity. I invoke the night which envelops the world in restful sleep. And I invoke Savita, the sun, lord of light, refreshment and inspiration for the sake of protection, promotion and advancement here upon the earth.

    इस भाष्य को एडिट करें
    Top