ऋग्वेद - मण्डल 1/ सूक्त 35/ मन्त्र 2
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - सविता
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
स्वर सहित पद पाठआ । कृ॒ष्णेन॑ । रज॑सा । वर्त॑मानः । नि॒ऽवे॒शय॑न् । अ॒मृत॑म् । मर्त्य॑म् । च॒ । हि॒र॒ण्यये॑न । स॒वि॒ता रथे॒न॑ । आ । दे॒वः । या॒ति॒ । भुव॑नानि । पश्य॑न् ॥
स्वर रहित मन्त्र
आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
स्वर रहित पद पाठआ । कृष्णेन । रजसा । वर्तमानः । निवेशयन् । अमृतम् । मर्त्यम् । च । हिरण्ययेन । सविता रथेन । आ । देवः । याति । भुवनानि । पश्यन्॥
ऋग्वेद - मण्डल » 1; सूक्त » 35; मन्त्र » 2
अष्टक » 1; अध्याय » 3; वर्ग » 6; मन्त्र » 2
अष्टक » 1; अध्याय » 3; वर्ग » 6; मन्त्र » 2
Meaning -
Savita, lord of life and light, existing and abiding with the regions of the universe, sustaining them with his centripetal force of gravitation, enveloping the mortals and the immortals, goes on and on in self- refulgent glory in his golden chariot, watching and illuminating the worlds of existence.$(The mantra is applicable to both Ishvara, Lord creator, and the sun, sustainer and illuminator of the solar world.)