Loading...
ऋग्वेद मण्डल - 1 के सूक्त 52 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 52/ मन्त्र 2
    ऋषिः - सव्य आङ्गिरसः देवता - इन्द्र: छन्दः - निचृज्जगती स्वरः - निषादः

    स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे। इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ॥

    स्वर सहित पद पाठ

    सः । पर्व॑तः । न । ध॒रुणे॑षु । अच्यु॑तः । स॒हस्र॑म्ऽऊतिः॑ । तवि॑षीषु । व॒वृ॒धे॒ । इन्द्रः॑ । यत् । वृ॒त्रम् । अव॑धीत् । न॒दी॒ऽवृत॑म् । उ॒ब्जन् । अर्णां॑सि । जर्हृ॑षाणः । अन्ध॑सा ॥


    स्वर रहित मन्त्र

    स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे। इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा ॥

    स्वर रहित पद पाठ

    सः। पर्वतः। न। धरुणेषु। अच्युतः। सहस्रम्ऽऊतिः। तविषीषु। ववृधे। इन्द्रः। यत्। वृत्रम्। अवधीत्। नदीऽवृतम्। उब्जन्। अर्णांसि। जर्हृषाणः। अन्धसा ॥

    ऋग्वेद - मण्डल » 1; सूक्त » 52; मन्त्र » 2
    अष्टक » 1; अध्याय » 4; वर्ग » 12; मन्त्र » 2

    Meaning -
    Unshaken like a mountain within the bounds of its own hold, providing a thousand ways of protection and promotion for life, that Indra, sun/wind/ electric charge, waxes in strength and power when it kills Vritra, breaks the demon cloud holding up the streaming waters, when it releases the showers of rain, and rejoices with the food and energy that it creates through the showers. (So is the ruler for the demons and the people.)

    इस भाष्य को एडिट करें
    Top