ऋग्वेद - मण्डल 1/ सूक्त 54/ मन्त्र 2
अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्रं॑ म॒हय॑न्न॒भि ष्टु॑हि। यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ॥
स्वर सहित पद पाठअर्च॑ । श॒क्राय॑ । शा॒किने॑ । शची॑ऽवते । शृ॒ण्वन्त॑म् । इन्द्र॑म् । म॒हय॑न् । अ॒भि । स्तु॒हि॒ । यः । धृ॒ष्णुना॑ । शव॑सा । रोद॑सी॒ इति॑ । उ॒भे इति॑ । वृषा॑ । वृ॒ष॒ऽत्वा । वृ॒ष॒भः । नि॒ऽऋ॒ञ्जते॑ ॥
स्वर रहित मन्त्र
अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि। यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥
स्वर रहित पद पाठअर्च। शक्राय। शाकिने। शचीऽवते। शृण्वन्तम्। इन्द्रम्। महयन्। अभि। स्तुहि। यः। धृष्णुना। शवसा। रोदसी इति। उभे इति। वृषा। वृषऽत्वा। वृषभः। निऽऋञ्जते ॥
ऋग्वेद - मण्डल » 1; सूक्त » 54; मन्त्र » 2
अष्टक » 1; अध्याय » 4; वर्ग » 17; मन्त्र » 2
अष्टक » 1; अध्याय » 4; वर्ग » 17; मन्त्र » 2
Meaning -
Offer homage to Indra, lord of strength, power, knowledge and wisdom. Sing songs of praise glorifying the Lord who, with His mighty strength and power of knowledge and wisdom, creates both heaven and earth and the sky, and with the same strength and generosity showers His blessings on us.