ऋग्वेद - मण्डल 10/ सूक्त 100/ मन्त्र 3
आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते । यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
स्वर सहित पद पाठआ । नः॒ । दे॒वः । स॒वि॒ता । सा॒वि॒ष॒त् । वयः॑ । ऋजु॒ऽय॒ते । यज॑मानाय । सु॒न्व॒ते । यथा॑ । दे॒वान् । प्र॒ति॒ऽभूषे॑म । पा॒क॒ऽवत् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥
स्वर रहित मन्त्र
आ नो देवः सविता साविषद्वय ऋजूयते यजमानाय सुन्वते । यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे ॥
स्वर रहित पद पाठआ । नः । देवः । सविता । साविषत् । वयः । ऋजुऽयते । यजमानाय । सुन्वते । यथा । देवान् । प्रतिऽभूषेम । पाकऽवत् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥ १०.१००.३
ऋग्वेद - मण्डल » 10; सूक्त » 100; मन्त्र » 3
अष्टक » 8; अध्याय » 5; वर्ग » 16; मन्त्र » 3
अष्टक » 8; अध्याय » 5; वर्ग » 16; मन्त्र » 3
Meaning -
May the self-refulgent generous Savita, divine inspirer and light giver, bless the simple, natural and creative yajamana with good health, long life and wealth of maturity and discipline of performance, so that we may serve and exalt the devas with homage and piety of mind and soul. With total submission and faith, we love and adore the universal mother Infinity.