ऋग्वेद - मण्डल 10/ सूक्त 100/ मन्त्र 2
भरा॑य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये । गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
स्वर सहित पद पाठभरा॑य । सु । भ॒र॒त॒ । भा॒गम् । ऋ॒त्विय॑म् । प्र । वा॒यवे॑ । शु॒चि॒ऽपे । क्र॒न्दत्ऽइ॑ष्टये । गौ॒रस्य॑ । यः । पय॑सः । पी॒तिम् । आ॒न॒शे । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥
स्वर रहित मन्त्र
भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये । गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे ॥
स्वर रहित पद पाठभराय । सु । भरत । भागम् । ऋत्वियम् । प्र । वायवे । शुचिऽपे । क्रन्दत्ऽइष्टये । गौरस्य । यः । पयसः । पीतिम् । आनशे । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥ १०.१००.२
ऋग्वेद - मण्डल » 10; सूक्त » 100; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 16; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 16; मन्त्र » 2
Meaning -
For the divine sustainer, bear and bring your part of homage and yajnic offerings for the vibrant winds and roaring clouds of divinity, all purifying for our good. They accept, taste and enjoy the nectar sweets of the songs and homage of the enlightened devotees. By reason, faith and choice of will, we wholly abide in and by the divine imperishable mother spirit of total existence.