Loading...
ऋग्वेद मण्डल - 10 के सूक्त 101 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 101/ मन्त्र 1
    ऋषिः - बुधः सौम्यः देवता - विश्वे देवा ऋत्विजो वा छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उद्बु॑ध्यध्वं॒ सम॑नसः सखाय॒: सम॒ग्निमि॑न्ध्वं ब॒हव॒: सनी॑ळाः । द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीमिन्द्रा॑व॒तोऽव॑से॒ नि ह्व॑ये वः ॥

    स्वर सहित पद पाठ

    उत् । बु॒ध्य॒ध्व॒म् । सऽम॑नसः । स॒खा॒यः॒ । सम् । अ॒ग्निम् । इ॒न्ध्व॒म् । ब॒हवः॑ । सऽनी॑ळाः । द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । इ॒न्द्र॒ऽव॒तः । अव॑से । नि । ह्व॒ये॒ । वः॒ ॥


    स्वर रहित मन्त्र

    उद्बुध्यध्वं समनसः सखाय: समग्निमिन्ध्वं बहव: सनीळाः । दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः ॥

    स्वर रहित पद पाठ

    उत् । बुध्यध्वम् । सऽमनसः । सखायः । सम् । अग्निम् । इन्ध्वम् । बहवः । सऽनीळाः । दधिऽक्राम् । अग्निम् । उषसम् । च । देवीम् । इन्द्रऽवतः । अवसे । नि । ह्वये । वः ॥ १०.१०१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 101; मन्त्र » 1
    अष्टक » 8; अध्याय » 5; वर्ग » 18; मन्त्र » 1

    Meaning -
    Awake, arise, O friends of equal mind, light the fire together, more than many living and working together under the same one roof of equal order, lovers of energy, worshippers of Indra, one lord omnipotent of nature and entire humanity. I call upon you and exhort you for the sake of mutual defence and protection and for common progress of all. Light and develop the fire energy of the earth, atmospheric energy of thunder and lightning of the sky, and the divine energy of the rising dawn of the sun.

    इस भाष्य को एडिट करें
    Top