ऋग्वेद - मण्डल 10/ सूक्त 108/ मन्त्र 11
दू॒रमि॑त पणयो॒ वरी॑य॒ उद्गावो॑ यन्तु मिन॒तीॠ॒तेन॑ । बृह॒स्पति॒र्या अवि॑न्द॒न्निगू॑ळ्हा॒: सोमो॒ ग्रावा॑ण॒ ऋष॑यश्च॒ विप्रा॑: ॥
स्वर सहित पद पाठदू॒रम् । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः । उत् । गावः॑ । य॒न्तु॒ । मि॒न॒तीः । ऋ॒तेन॑ । बृह॒स्पतिः॑ । याः । अवि॑न्दत् । निऽगू॑ळ्हाः । सोमः॑ । ग्रावा॑नः । ऋष॑यः । च॒ । विप्राः॑ ॥
स्वर रहित मन्त्र
दूरमित पणयो वरीय उद्गावो यन्तु मिनतीॠतेन । बृहस्पतिर्या अविन्दन्निगूळ्हा: सोमो ग्रावाण ऋषयश्च विप्रा: ॥
स्वर रहित पद पाठदूरम् । इत । पणयः । वरीयः । उत् । गावः । यन्तु । मिनतीः । ऋतेन । बृहस्पतिः । याः । अविन्दत् । निऽगूळ्हाः । सोमः । ग्रावानः । ऋषयः । च । विप्राः ॥ १०.१०८.११
ऋग्वेद - मण्डल » 10; सूक्त » 108; मन्त्र » 11
अष्टक » 8; अध्याय » 6; वर्ग » 6; मन्त्र » 6
अष्टक » 8; अध्याय » 6; वर्ग » 6; मन्त्र » 6
Meaning -
O Panis, O clouds, go far away to the best place you can. Let the vapours break the bonds and go up by the law of nature, and Brhaspati, master of space and rain, Soma, master of herbs, Gravana, scholar scientist of vapours and condensation, the sages of vision and holily motivated specialists would obtain them wherever hidden, however so deep. So will Indra, the soul, win the senses and pranas to satisfy the will to live in the world of existence.