Loading...
ऋग्वेद मण्डल - 10 के सूक्त 109 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 109/ मन्त्र 1
    ऋषिः - जुहूर्ब्रह्मजाया, ऊर्ध्वनाभा वा ब्राह्मः देवता - विश्वेदेवा: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ते॑ऽवदन्प्रथ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑त॒रिश्वा॑ । वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥

    स्वर सहित पद पाठ

    ते । अ॒व॒द॒न् । प्र॒थ॒माः । ब्र॒ह्म॒ऽकि॒ल्बि॒षे । अकू॑पारः । स॒लि॒लः । मा॒त॒रिश्वा॑ । वी॒ळुऽह॑राः । तपः॑ । उ॒ग्रः । म॒यः॒ऽभूः । आपः॑ । दे॒वीः । प्र॒थ॒म॒ऽजाः । ऋ॒तेन॑ ॥


    स्वर रहित मन्त्र

    तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा । वीळुहरास्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन ॥

    स्वर रहित पद पाठ

    ते । अवदन् । प्रथमाः । ब्रह्मऽकिल्बिषे । अकूपारः । सलिलः । मातरिश्वा । वीळुऽहराः । तपः । उग्रः । मयःऽभूः । आपः । देवीः । प्रथमऽजाः । ऋतेन ॥ १०.१०९.१

    ऋग्वेद - मण्डल » 10; सूक्त » 109; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 7; मन्त्र » 1

    Meaning -
    In the beginning, to express and reveal the joyous manifestation of the creativity of Supreme Brahma, those first boms of the dynamics of divine law, Akupara, the light principle or Aditya Rshi, Salila, the liquid principle or Angira Rshi, Matarishva, the wind energy principle or Vayu Rshi, Viduhara, the fiery catalytic principle or Agni Rshi, all like yajnic fire burning and creative, illustrious, soothing, flowing, divine souls and spirits express and reveal the divine voice of the Veda. (This voice is the Ila.)

    इस भाष्य को एडिट करें
    Top