Loading...
ऋग्वेद मण्डल - 10 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 1
    ऋषिः - हविर्धान आङ्गिः देवता - अग्निः छन्दः - निचृज्जगती स्वरः - निषादः

    वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः । विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियाँ॑ ऋ॒तून् ॥

    स्वर सहित पद पाठ

    वृषा॑ । वृष्णे॑ । दु॒दु॒हे॒ । दोह॑सा । दि॒वः । पयां॑सि । य॒ह्वः । अदि॑तेः । अदा॑भ्यः । विश्व॑म् । सः । वे॒द॒ । वरु॑णः । यथा॑ । धि॒या । सः । य॒ज्ञियः॑ । य॒ज॒तु॒ । य॒ज्ञिया॑न् । ऋ॒तून् ॥


    स्वर रहित मन्त्र

    वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः । विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ऋतून् ॥

    स्वर रहित पद पाठ

    वृषा । वृष्णे । दुदुहे । दोहसा । दिवः । पयांसि । यह्वः । अदितेः । अदाभ्यः । विश्वम् । सः । वेद । वरुणः । यथा । धिया । सः । यज्ञियः । यजतु । यज्ञियान् । ऋतून् ॥ १०.११.१

    ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 1
    अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 1

    Meaning -
    Generous, omnipotent and indomitable Agni, self-refulgent ruling Spirit of life in the systemic order of existence, with its natural art and intelligence and creativity, creates and showers the waters of growth and sustenance from the divine infinity of inexhaustible plenty of light, life and joy for the yajnic and generous powers of nature and humanity. The Spirit is Varuna, omniscient intelligence with universal discrimination, knowing the world as it is and the way it behaves. May the lovable and adorable Agni worshipped at yajna love, join and bless the yajnic celebrants of life divine according to the seasons and its own love and judgement.

    इस भाष्य को एडिट करें
    Top