Loading...
ऋग्वेद मण्डल - 10 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 2
    ऋषिः - हविर्धान आङ्गिः देवता - अग्निः छन्दः - निचृज्जगती स्वरः - निषादः

    रप॑द्गन्ध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मन॑: । इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥

    स्वर सहित पद पाठ

    रप॑त् । ग॒न्ध॒र्वीः । अप्या॑ । च॒ । योष॑णा । न॒दस्य॑ । ना॒दे । परि॑ । पा॒तु॒ । मे॒ । मनः॑ । इ॒ष्टस्य॑ । मध्ये॑ । अदि॑तिः । नि । धा॒तु॒ । नः॒ । भ्राता॑ । नः॒ । ज्ये॒ष्ठः । प्र॒थ॒मः । वि । वो॒च॒ति॒ ॥


    स्वर रहित मन्त्र

    रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु मे मन: । इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥

    स्वर रहित पद पाठ

    रपत् । गन्धर्वीः । अप्या । च । योषणा । नदस्य । नादे । परि । पातु । मे । मनः । इष्टस्य । मध्ये । अदितिः । नि । धातु । नः । भ्राता । नः । ज्येष्ठः । प्रथमः । वि । वोचति ॥ १०.११.२

    ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 2
    अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 2

    Meaning -
    May the spirit and power of Agni blazing in the sun, thundering in the clouds, vibrating in vapours, flashing in lightning, burning in the vedi and roaring in rivers, protect, promote and inspire my mind. May imperishable Infinity, indomitable nature and inviolable policy establish us all at the heart of what we love to do, accomplish and worship in life and society, and may our chief, eldest, supportive and sustaining brother, speak to us and enlighten us in matters of Dharma, artha, kama and moksha.

    इस भाष्य को एडिट करें
    Top