ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 3
सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती । यदी॑मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥
स्वर सहित पद पाठसो इति॑ । चि॒त् । नु । भ॒द्रा । क्षु॒ऽमती॑ । यश॑स्वती । उ॒षाः । उ॒वा॒स॒ । मन॑वे । स्वः॑ऽवती । यत् । ई॒म् । उ॒शन्त॑म् । उ॒श॒ताम् । अनु॑ । ऋतु॑म् । अ॒ग्निम् । होता॑रम् । वि॒दथा॑य । जीज॑नन् ॥
स्वर रहित मन्त्र
सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती । यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥
स्वर रहित पद पाठसो इति । चित् । नु । भद्रा । क्षुऽमती । यशस्वती । उषाः । उवास । मनवे । स्वःऽवती । यत् । ईम् । उशन्तम् । उशताम् । अनु । ऋतुम् । अग्निम् । होतारम् । विदथाय । जीजनन् ॥ १०.११.३
ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 3
Meaning -
Instantly does that blessed, blissful, inspiring and elevating dawn, light of life, vision of wisdom, harbinger of honour, excellence and divine virtue, arise and shine in response to dedicated action bearing the bliss of heaven for all humanity when, in pursuit of corporate creative living and search for total freedom, people light the yajna fire for Agni, lover of the lovers of divinity and chief high priest of the yajna of life.