Loading...
ऋग्वेद मण्डल - 10 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 5
    ऋषिः - हविर्धान आङ्गिः देवता - अग्निः छन्दः - विराट्जगती स्वरः - निषादः

    सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः । विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥

    स्वर सहित पद पाठ

    सदा॑ । अ॒सि॒ । र॒ण्वः । यव॑साऽइव । पुष्य॑ते । होत्रा॑भिः । अ॒ग्ने॒ । मनु॑षः । सु॒ऽअ॒ध्व॒रः । विप्र॑स्य । वा॒ । यत् । श॒श॒मा॒नः । उ॒क्थ्य॑म् । वाज॑म् । स॒स॒ऽवान् । उ॒प॒ऽयासि॑ । भूरि॑ऽभिः ॥


    स्वर रहित मन्त्र

    सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः । विप्रस्य वा यच्छशमान उक्थ्यं१ वाजं ससवाँ उपयासि भूरिभिः ॥

    स्वर रहित पद पाठ

    सदा । असि । रण्वः । यवसाऽइव । पुष्यते । होत्राभिः । अग्ने । मनुषः । सुऽअध्वरः । विप्रस्य । वा । यत् । शशमानः । उक्थ्यम् । वाजम् । ससऽवान् । उपऽयासि । भूरिऽभिः ॥ १०.११.५

    ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 5
    अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 5

    Meaning -
    Agni, just as food is dear and auspicious to the robust lover of health, so are you dear, exciting and inspiring for humanity, being the holiest presiding power of social and spiritual yajna served with hymns of invocation and adoration, you who, pleased with the sage’s songs of adoration, sharing and fulfilling the yajnic homage of devotees, visit and bless the celebrants with plenty and immensities of gifts of enlightenment as well as powers.

    इस भाष्य को एडिट करें
    Top