Loading...
ऋग्वेद मण्डल - 10 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 6
    ऋषिः - हविर्धान आङ्गिः देवता - अग्निः छन्दः - निचृज्जगती स्वरः - निषादः

    उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति । विव॑क्ति॒ वह्नि॑: स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ॥

    स्वर सहित पद पाठ

    उत् । ई॒र॒य॒ । पि॒तरा॑ । जा॒रः । आ । भग॑म् । इय॑क्षति । ह॒र्य॒तः । हृ॒त्तः । इ॒ष्य॒ति॒ । विव॑क्ति । वह्निः॑ । सु॒ऽअ॒प॒स्यते॑ । म॒खः । त॒वि॒ष्यते॑ । असु॑रः । वेप॑ते । म॒ती ॥


    स्वर रहित मन्त्र

    उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति । विवक्ति वह्नि: स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥

    स्वर रहित पद पाठ

    उत् । ईरय । पितरा । जारः । आ । भगम् । इयक्षति । हर्यतः । हृत्तः । इष्यति । विवक्ति । वह्निः । सुऽअपस्यते । मखः । तविष्यते । असुरः । वेपते । मती ॥ १०.११.६

    ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 6
    अष्टक » 7; अध्याय » 6; वर्ग » 10; मन्त्र » 1

    Meaning -
    Agni, raise and augment the parental powers of heaven and earth and extend the honour and excellence of humanity there like the sun, stealer of the night, which spreads its light in space. The yajamana performs yajna in honour of the divinities of nature and humanity and loves the divinities and yajna with his heart and soul. The ruler, burden bearer of the life of humanity, is up and active and adores and exalts you. The fire is rising and blazing bright, the high priest is inspired, and the life giving energies vibrate with action and intelligence.

    इस भाष्य को एडिट करें
    Top