ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 7
यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे । इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥
स्वर सहित पद पाठयः । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । मर्तः॑ । अक्ष॑त् । सह॑सः । सू॒नो॒ इति॑ । अति॑ । सः । प्र । शृ॒ण्वे॒ । इष॑म् । दधा॑नः । वह॑मानः । अश्वैः॑ । आ । सः । द्यु॒ऽमान् । अम॑ऽवान् । भू॒ष॒ति॒ । द्यून् ॥
स्वर रहित मन्त्र
यस्ते अग्ने सुमतिं मर्तो अक्षत्सहसः सूनो अति स प्र शृण्वे । इषं दधानो वहमानो अश्वैरा स द्युमाँ अमवान्भूषति द्यून् ॥
स्वर रहित पद पाठयः । ते । अग्ने । सुऽमतिम् । मर्तः । अक्षत् । सहसः । सूनो इति । अति । सः । प्र । शृण्वे । इषम् । दधानः । वहमानः । अश्वैः । आ । सः । द्युऽमान् । अमऽवान् । भूषति । द्यून् ॥ १०.११.७
ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 7
अष्टक » 7; अध्याय » 6; वर्ग » 10; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 10; मन्त्र » 2
Meaning -
Agni, creator and augmenter of power, patience and fortitude, the mortal who reaches and internalises your divine favour of knowledge and wisdom rises to immortal honour and fame and, having abundant food, energy and life’s graces of his choice and enjoying equipment of horses and fast transport, rises in light, lustre and splendour of life day by day.