ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 8
यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र । रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मन्तं वीतात् ॥
स्वर सहित पद पाठयत् । अ॒ग्ने॒ । ए॒षा । सम्ऽइ॑तिः । भवा॑ति । दे॒वी । दे॒वेषु॑ । य॒ज॒ता । य॒ज॒त्र॒ । रत्ना॑ । च॒ । यत् । वि॒ऽभजा॑सि । स्व॒धा॒ऽवः॒ । भा॒गम् । नः॒ । अत्र॑ । वसु॑ऽमन्तम् । वी॒ता॒त् ॥
स्वर रहित मन्त्र
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र । रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥
स्वर रहित पद पाठयत् । अग्ने । एषा । सम्ऽइतिः । भवाति । देवी । देवेषु । यजता । यजत्र । रत्ना । च । यत् । विऽभजासि । स्वधाऽवः । भागम् । नः । अत्र । वसुऽमन्तम् । वीतात् ॥ १०.११.८
ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 8
अष्टक » 7; अध्याय » 6; वर्ग » 10; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 10; मन्त्र » 3
Meaning -
Adorable Agni, when this holy assembly of your yajnic powers and virtues honoured among the divines meets and, O lord self-refulgent and self-sufficient, you distribute the jewels of life among them, then pray bless us too with our share of the honour and excellence of life.