ऋग्वेद - मण्डल 10/ सूक्त 111/ मन्त्र 2
ऋषिः - अष्ट्रादंष्ट्रो वैरूपः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् । उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हान्ति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥
स्वर सहित पद पाठऋ॒तस्य॑ । हि । सद॑सः । धी॒तिः । अद्यौ॑त् । सम् । गा॒ऋष्टे॒यः । वृ॒ष॒भः । गोभिः॑ । आ॒न॒ट् । उत् । अ॒ति॒ष्ठ॒त् । त॒वि॒षेण॑ । रवे॑ण । म॒हान्ति॑ । चि॒त् । सम् । वि॒व्या॒च॒ । रजां॑सि ॥
स्वर रहित मन्त्र
ऋतस्य हि सदसो धीतिरद्यौत्सं गार्ष्टेयो वृषभो गोभिरानट् । उदतिष्ठत्तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि ॥
स्वर रहित पद पाठऋतस्य । हि । सदसः । धीतिः । अद्यौत् । सम् । गाऋष्टेयः । वृषभः । गोभिः । आनट् । उत् । अतिष्ठत् । तविषेण । रवेण । महान्ति । चित् । सम् । विव्याच । रजांसि ॥ १०.१११.२
ऋग्वेद - मण्डल » 10; सूक्त » 111; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 10; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 10; मन्त्र » 2
Meaning -
Indra is the splendour and sustainer of the regions of light and vapours of skies, he rises and shines, playful like the youthful calf of a heifer or Prakrti at the dawn and comes up in glory with attendant radiations. He rises with the blaze of light and proclamation of its might pervading wide and bold the great expansive regions of space.