Loading...
ऋग्वेद मण्डल - 10 के सूक्त 111 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 111/ मन्त्र 4
    ऋषिः - अष्ट्रादंष्ट्रो वैरूपः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः । पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥

    स्वर सहित पद पाठ

    इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । व्र॒ता । अ॒मि॒ना॒त् । अङ्गि॑रःऽभिः । गृ॒णा॒नः । पु॒रूणि॑ । चि॒त् । नि । त॒ता॒न॒ । रजां॑सि । दा॒धार॑ । यः । ध॒रुण॑म् । स॒त्यऽता॑ता ॥


    स्वर रहित मन्त्र

    इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनादङ्गिरोभिर्गृणानः । पुरूणि चिन्नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥

    स्वर रहित पद पाठ

    इन्द्रः । मह्ना । महतः । अर्णवस्य । व्रता । अमिनात् । अङ्गिरःऽभिः । गृणानः । पुरूणि । चित् । नि । ततान । रजांसि । दाधार । यः । धरुणम् । सत्यऽताता ॥ १०.१११.४

    ऋग्वेद - मण्डल » 10; सूक्त » 111; मन्त्र » 4
    अष्टक » 8; अध्याय » 6; वर्ग » 10; मन्त्र » 4

    Meaning -
    Indra is lord almighty by his own omnipotence, ruling the spatial ocean of particles of matter and energy, both manifesting and withdrawing them, homage being done by vibrant sages and blazing stars of the universe. He creates and extends the many many worlds of space and he wields the law and the power that holds the entire worlds of existence.

    इस भाष्य को एडिट करें
    Top