ऋग्वेद - मण्डल 10/ सूक्त 118/ मन्त्र 8
ऋषिः - उरुक्षय आमहीयवः
देवता - अग्नी रक्षोहा
छन्दः - विराड्गायत्री
स्वरः - षड्जः
स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्य॑: । उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥
स्वर सहित पद पाठसः । त्वम् । अ॒ग्ने॒ । प्रती॑केन । प्रति॑ । ओ॒ष॒ । या॒तु॒ऽधा॒न्यः॑ । उ॒रु॒ऽक्षये॑षु । दीद्य॑त् ॥
स्वर रहित मन्त्र
स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्य: । उरुक्षयेषु दीद्यत् ॥
स्वर रहित पद पाठसः । त्वम् । अग्ने । प्रतीकेन । प्रति । ओष । यातुऽधान्यः । उरुऽक्षयेषु । दीद्यत् ॥ १०.११८.८
ऋग्वेद - मण्डल » 10; सूक्त » 118; मन्त्र » 8
अष्टक » 8; अध्याय » 6; वर्ग » 25; मन्त्र » 3
अष्टक » 8; अध्याय » 6; वर्ग » 25; मन्त्र » 3
Meaning -
Agni, with your heat and light rays bum and destroy all forces of germs, viruses, insects and impurities that damage life, shine as you do in vast vedis of scientific programmes of yajna.