ऋग्वेद - मण्डल 10/ सूक्त 118/ मन्त्र 9
तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे । यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥
स्वर सहित पद पाठतम् । त्वा॒ । गीः॒ऽभिः । उ॒रु॒ऽक्षयाः॑ । ह॒व्य॒ऽवाह॑म् । सम् । ई॒धि॒रे॒ । यजि॑ष्ठम् । मानु॑षे । जने॑ ॥
स्वर रहित मन्त्र
तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे । यजिष्ठं मानुषे जने ॥
स्वर रहित पद पाठतम् । त्वा । गीःऽभिः । उरुऽक्षयाः । हव्यऽवाहम् । सम् । ईधिरे । यजिष्ठम् । मानुषे । जने ॥ १०.११८.९
ऋग्वेद - मण्डल » 10; सूक्त » 118; मन्त्र » 9
अष्टक » 8; अध्याय » 6; वर्ग » 25; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 25; मन्त्र » 4
Meaning -
Agni, carrier and harbinger of fragrant havis to divinities and humanity, most adorable in human communities, men of dignity and grand mansions invoke and light you in vast vedis with holy songs of the Veda.