ऋग्वेद - मण्डल 10/ सूक्त 119/ मन्त्र 1
इति॒ वा इति॑ मे॒ मनो॒ गामश्वं॑ सनुया॒मिति॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
स्वर सहित पद पाठइति॑ । वै । इति॑ । मे॒ । मनः॑ । गाम् । अश्व॑म् । स॒नु॒या॒म् । इति॑ । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥
स्वर रहित मन्त्र
इति वा इति मे मनो गामश्वं सनुयामिति । कुवित्सोमस्यापामिति ॥
स्वर रहित पद पाठइति । वै । इति । मे । मनः । गाम् । अश्वम् । सनुयाम् । इति । कुवित् । सोमस्य । अपाम् । इति ॥ १०.११९.१
ऋग्वेद - मण्डल » 10; सूक्त » 119; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 26; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 26; मन्त्र » 1
Meaning -
This and this alone is what I am at heart: Let me win over the cow and the horse, wealth of the earth and all possible progress onward, and wholly control my senses and dynamics of the mind, for I have drunk the soma of the divine spirit.