Loading...
ऋग्वेद मण्डल - 10 के सूक्त 124 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 124/ मन्त्र 2
    ऋषिः - अग्निः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे॑मि । शि॒वं यत्सन्त॒मशि॑वो॒ जहा॑मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ॥

    स्वर सहित पद पाठ

    अदे॑वात् । दे॒वः । प्र॒ऽचता॑ । गुहा॑ । यन् । प्र॒ऽपश्य॑मानः । अ॒मृ॒त॒ऽत्वम् । ए॒मि॒ । शि॒वम् । यत् । सन्त॑म् । अशि॑वः । जहा॑मि । स्वात् । स॒ख्यात् । अर॑णीम् । नाभि॑म् । ए॒मि॒ ॥


    स्वर रहित मन्त्र

    अदेवाद्देवः प्रचता गुहा यन्प्रपश्यमानो अमृतत्वमेमि । शिवं यत्सन्तमशिवो जहामि स्वात्सख्यादरणीं नाभिमेमि ॥

    स्वर रहित पद पाठ

    अदेवात् । देवः । प्रऽचता । गुहा । यन् । प्रऽपश्यमानः । अमृतऽत्वम् । एमि । शिवम् । यत् । सन्तम् । अशिवः । जहामि । स्वात् । सख्यात् । अरणीम् । नाभिम् । एमि ॥ १०.१२४.२

    ऋग्वेद - मण्डल » 10; सूक्त » 124; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 9; मन्त्र » 2

    Meaning -
    When I, the soul, transcending the mere physical, non-divine, form, take on to the light of divinity within the heart cave of the soul, I see the light of divinity within and attain to it. Thus when I relinquish my dark side of personality, attaining to the light and peace of divinity, then by reason of my essential affinity with divinity, I reach the life divine, sole centre of existence, just like fire existing at peace in the arani wood, its natural abode, rising into heat and light at yajna.

    इस भाष्य को एडिट करें
    Top