Loading...
ऋग्वेद मण्डल - 10 के सूक्त 126 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 2
    ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः देवता - विश्वेदेवा: छन्दः - विराड्बृहती स्वरः - मध्यमः

    तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् । येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विष॑: ॥

    स्वर सहित पद पाठ

    तत् । हि । व॒यम् । वृ॒णी॒महे॑ । वरु॑ण । मित्र॑ । अर्य॑मन् । येन॑ । निः । अंह॑सः । यू॒यम् । पा॒थ । ने॒थ । च॒ । मर्त्य॑म् । अति॑ । द्विषः॑ ॥


    स्वर रहित मन्त्र

    तद्धि वयं वृणीमहे वरुण मित्रार्यमन् । येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विष: ॥

    स्वर रहित पद पाठ

    तत् । हि । वयम् । वृणीमहे । वरुण । मित्र । अर्यमन् । येन । निः । अंहसः । यूयम् । पाथ । नेथ । च । मर्त्यम् । अति । द्विषः ॥ १०.१२६.२

    ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 2

    Meaning -
    O Mitra, Varuna and Aryama, divinities of love, justice and rectitude within and without in society, nature and beyond, that protection and guidance of yours we seek of you, yourself all beyond sin and evil. Save the mortals from sins and lead them to success and fulfilment across and beyond hate, jealousy, enmity and all negativity.

    इस भाष्य को एडिट करें
    Top