ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 3
ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः
देवता - विश्वेदेवा:
छन्दः - विराड्बृहती
स्वरः - मध्यमः
ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विष॑: ॥
स्वर सहित पद पाठते । नू॒नम् । नः॒ । अ॒यम् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । नयि॑ष्ठाः । ऊँ॒ इति॑ । नः॒ । ने॒षणि॑ । पर्षि॑ष्ठाः । ऊँ॒ इति॑ । नः॒ । प॒र्षणि॑ । अति॑ । द्विषः॑ ॥
स्वर रहित मन्त्र
ते नूनं नोऽयमूतये वरुणो मित्रो अर्यमा । नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विष: ॥
स्वर रहित पद पाठते । नूनम् । नः । अयम् । ऊतये । वरुणः । मित्रः । अर्यमा । नयिष्ठाः । ऊँ इति । नः । नेषणि । पर्षिष्ठाः । ऊँ इति । नः । पर्षणि । अति । द्विषः ॥ १०.१२६.३
ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 3
Meaning -
This Varuna, this Mitra, this Aryama, surely they are for our protection, guidance and success. O protective and guiding divinities of rectitude, take us and guide us on the path we ought to take, lead us to the goal we ought to reach, take us across and beyond the hate, jealousy and enmity we ought to avoid.