Loading...
ऋग्वेद मण्डल - 10 के सूक्त 126 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 4
    ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः देवता - विश्वेदेवा: छन्दः - विराड्बृहती स्वरः - मध्यमः

    यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विष॑: ॥

    स्वर सहित पद पाठ

    यू॒यम् । विश्व॑म् । परि॑ । पा॒थ॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । यु॒ष्माकम् । शर्म॑णि । प्रि॒ये । स्याम॑ । सु॒ऽप्र॒नी॒त॒यः॒ । अति॑ । द्विषः॑ ॥


    स्वर रहित मन्त्र

    यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा । युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विष: ॥

    स्वर रहित पद पाठ

    यूयम् । विश्वम् । परि । पाथ । वरुणः । मित्रः । अर्यमा । युष्माकम् । शर्मणि । प्रिये । स्याम । सुऽप्रनीतयः । अति । द्विषः ॥ १०.१२६.४

    ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 4
    अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 4

    Meaning -
    Mitra, Varuna and Aryama, you protect, guide and lead the world to their goal of success and fulfilment. We pray, under the loving care, security and felicity of your law and order, let us advance to our cherished goal, pursuing noble ethics and policies beyond the wicked.

    इस भाष्य को एडिट करें
    Top