ऋग्वेद - मण्डल 10/ सूक्त 127/ मन्त्र 3
ऋषिः - कुशिकः सौभरो, रात्रिर्वा भारद्वाजी
देवता - रात्रिस्तवः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती । अपेदु॑ हासते॒ तम॑: ॥
स्वर सहित पद पाठनिः । ऊँ॒ इति॑ । स्वसा॑रम् । अ॒कृ॒त॒ । उ॒षस॑म् । दे॒वी । आ॒ऽय॒ती । अप॑ । इत् । ऊँ॒ इति॑ । हा॒स॒ते॒ । तमः॑ ॥
स्वर रहित मन्त्र
निरु स्वसारमस्कृतोषसं देव्यायती । अपेदु हासते तम: ॥
स्वर रहित पद पाठनिः । ऊँ इति । स्वसारम् । अकृत । उषसम् । देवी । आऽयती । अप । इत् । ऊँ इति । हासते । तमः ॥ १०.१२७.३
ऋग्वेद - मण्डल » 10; सूक्त » 127; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 14; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 14; मन्त्र » 3
Meaning -
Coming and advancing, the night divine prepares the way for its sister dawn which then dispels the dark.